単語-1

kkanatamnan10kanatamnan14Ka1na1Tamnzaan/kanatamgan/kanatamugan/kanatangan//しごとちゅう/

khà•nàˀ tham•ŋaan  ขณะทำงาน仕事中  1415

kkanbandai9kanbandai10Kan2bandai/kanbandai//かいだんのだん/

khân ban•dai  ขั้นบันได階段の段  1701

kkanamca7kanamca10kaanam3Caa/kanamca/kanamuca/kananca/ganamca/ganamuca/gananca//きゅうす/

kaa nám•chaa  กาน้ำชา急須  120140

kkanatbancu10kanatbancu13Kanaat1bancu1/kanatbancu/kanabancu/kanatbanju/kanabanju//ようりょう/

kha•nàat ban•cùˀ  ขนาดบรรจุ容量  1457

kkanbanyai9kanbanyai11kaanbanyaai/kanbanyai/kanbanjai/ganbanyai/ganbanjai//こうぎ/

kaan ban•yaai  การบรรยาย講義  859

kkanamca7kanamca11Kaa2nam3Caa/kanamca/kanamuca/kananca//あんだーてーぶる/

khâa nám•chaa  ค่าน้ำชาアンダーテーブル[ お茶代と称して渡すお金 ]  ...

kkanati6kanati10Ka1na1Tii2/kanati//のとき/時/とき/

khà•nàˀ thîi ~  ขณะที่ ~〜の時 [〜している最中] 1417

kkanan5kanan7Kanaan4/kanan//へいこうする/ぐるーぷ/しゅるい/くすりのしゅるいをかぞえるご/

kha•nǎan  ขนาน(v) 平行する (n) グループ,種類 (c) 薬の種類を数える語 ...

kkanatipomkamlanannansuyu25kanatipomkamlanannansuzyu40Ka1na1Tii2Pom4kamlanzaan1nanz4suzuz4yuu1/kanatipomkamran/kanatipomkamura/kanatipomukamra/kanatipomukamur/kanatipomkanran/kanatipomukanra/kanatiponkamran/kanatiponkamura/kanatiponkanran/kanatipomgamran/kanatipomgamura/kanatipomugamra/kanatipomugamur/kanatipomganran/kanatipomuganra/kanatipongamran/kanatipongamura/kanatiponganran//わたしがほんをよんでいるとき/

khà•nàˀ thîi phǒm kam•laŋ ˀàan nǎŋ•sʉ̌ʉ yùu ...

kkanan5kanan8kaanaan1/kanan/ganan//りーでぃんぐ/よむこと/

kaan ˀàan  การอ่านリーディング,読むこと  121033